The best Side of Shodashi
Wiki Article
एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः
कर्तुं श्रीललिताङ्ग-रक्षण-विधिं लावण्य-पूर्णां तनूं
काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् ।
कन्दर्पे शान्तदर्पे त्रिनयननयनज्योतिषा देववृन्दैः
वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ।
It's an practical experience with the universe in the unity of consciousness. Even inside our ordinary state of consciousness, Tripurasundari is the beauty that we see in the world all-around us. Whichever we perceive externally as stunning resonates deep within.
काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥१०॥
सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥२॥
Her Tale contains famous Shodashi battles against evil forces, emphasizing the triumph of excellent over evil and also the spiritual journey from ignorance to enlightenment.
कामेश्यादिभिराज्ञयैव ललिता-देव्याः समुद्भासितं
Goddess Tripura Sundari is also depicted to be a maiden putting on good scarlet habiliments, dark and very long hair flows and is totally adorned with jewels and garlands.
संकष्टहर या संकष्टी गणेश चतुर्थी व्रत विधि – sankashti ganesh chaturthi
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥५॥
ಓಂ ಶ್ರೀಂ ಹ್ರೀಂ ಕ್ಲೀಂ ಐಂ ಸೌ: ಓಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕ ಎ ಐ ಲ ಹ್ರೀಂ ಹ ಸ ಕ ಹ ಲ ಹ್ರೀಂ ಸ ಕ ಲ ಹ್ರೀಂ ಸೌ: ಐಂ ಕ್ಲೀಂ ಹ್ರೀಂ ಶ್ರೀಂ